SN 23.22 / SN iii 197

Nirodhadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 23

2. Dutiyamāravagga

22. Nirodhadhammasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: “‘nirodhadhammo, nirodhadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, nirodhadhammo”ti? “Rūpaṃ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṃ nirodhadhammo. Evaṃ passaṃ … pe … nāparaṃ itthattāyāti pajānātī”ti.

Dvādasamaṃ.

Dutiyamāravaggo.

Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,

VAR: Anattena → anattehi (s1-3, km, pts1)


Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: