SN 23.23-33

–​33. Mārādisuttaekādasaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 23

3. Āyācanavagga

23–​33. Mārādisuttaekādasaka

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.

“Yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, māro? Rūpaṃ kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro; tatra te chando pahātabbo … pe … saññā māro; tatra te chando pahātabbo … pe … saṅkhārā māro; tatra te chando pahātabbo … pe … viññāṇaṃ māro; tatra te chando pahātabbo … pe … yo kho, rādha, māro; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.

“Yo kho, rādha, māradhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo … pe …. (2)

“Yaṃ kho, rādha, aniccaṃ … pe …. (3)

“Yo kho, rādha, aniccadhammo … pe …. (4)

“Yaṃ kho, rādha, dukkhaṃ … pe …. (5)

“Yo kho, rādha, dukkhadhammo … pe …. (6)

“Yo kho, rādha, anattā … pe …. (7)

“Yo kho, rādha, anattadhammo … pe …. (8)

“Yo kho, rādha, khayadhammo … pe …. (9)

“Yo kho, rādha, vayadhammo … pe …. (10)

“Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo … pe …. (11)

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: