SN 23.3 / SN iii 190

Bhavanettisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 23

1. Paṭhamamāravagga

3. Bhavanettisutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca:

VAR: bhavanettinirodho → bhavanetti (bj, s1-3, km) | bhavanettī (pts1)VAR: bhavanettinirodho’ti → bhavanettīti (bj, s1-3, km) | bhavanettīnirodhoti (pts1)

“‘bhavanettinirodho, bhavanettinirodho’ti, bhante, vuccati. Katamā nu kho, bhante, bhavanetti, katamo bhavanettinirodho”ti? “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā— ayaṃ vuccati bhavanetti.

VAR: nirodho → nirodhā (bj, s1-3, km, pts1)

Tesaṃ nirodho bhavanettinirodho. Vedanāya … saññāya … saṅkhāresu … viññāṇe yo chando … pe … adhiṭṭhānābhinivesānusayā— ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: