SN 23.34 / SN iii 199

Nirodhadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 23

3. Āyācanavagga

34. Nirodhadhammasutta

Sāvatthinidānaṃ. Āyasmā rādho bhagavantaṃ etadavoca: “sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.

“Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo … pe … vedanā nirodhadhammo; tatra te chando pahātabbo … pe … saññā nirodhadhammo; tatra te chando pahātabbo … pe … saṅkhārā nirodhadhammo; tatra te chando pahātabbo … pe … viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo … pe …

VAR: ti → bj potthake pana imasmiṃ vagge chattiṃsa suttāni vibhattāni ekekaṃ suttaṃ tīṇi tīṇi katvā, evaṃ

yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.

Āyācanavaggo tatiyo.

Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: