SN 24.37 / SN iii 218

Rūpīattāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

2. Dutiyagamanavagga

37. Rūpīattāsutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘rūpī attā hoti arogo paraṃ maraṇā’”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe …

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘rūpī attā hoti arogo paraṃ maraṇā’ti. Vedanāya sati … pe … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘rūpī attā hoti arogo paraṃ maraṇā’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘rūpī attā hoti arogo paraṃ maraṇā’”ti? “No hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya, dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘rūpī attā hoti arogo paraṃ maraṇā’”ti? “Vedanā … pe … “no hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya, dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘rūpī attā hoti arogo paraṃ maraṇā’”ti.

Ekūnavīsatimaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: