SN 24.4 / SN iii 205

Nocamesiyāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

1. Sotāpattivagga

4. Nocamesiyāsutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe ….

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “No hetaṃ, bhante”. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti? “No hetaṃ, bhante”.

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti … pe … dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti— ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: