SN 24.44 / SN iii 220

Adukkhamasukhīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

2. Dutiyagamanavagga

VAR: 44. Adukkhamasukhīsutta → adukkhamasukhīattāsuttaṃ (bj)

44. Adukkhamasukhīsutta

“Adukkhamasukhī attā hoti arogo paraṃ maraṇā”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe …

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’ti. Vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’”ti? “No hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya, dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’”ti. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’”ti? “No hetaṃ, bhante”. “Iti kho, bhikkhave, dukkhe sati, dukkhaṃ upādāya, dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘adukkhamasukhī attā hoti arogo paraṃ maraṇā’”ti. Chabbīsatimaṃ.

Dutiyapeyyālo.

Vātaṃ etaṃ mama so,
attā no ca me siyā;
Natthi karoto hetu ca,
mahādiṭṭhena aṭṭhamaṃ.

Sassato asassato ceva,
antānantavā ca vuccati;
Taṃ jīvaṃ aññaṃ jīvañca,
tathāgatena cattāro.

Rūpī attā hoti arūpī ca attā hoti,
Rūpī ca arūpī ca attā hoti;
Neva rūpī nārūpī attā hoti,
Ekantasukhī attā hoti.

Ekantadukkhī attā hoti,
Sukhadukkhī attā hoti;
Adukkhamasukhī attā hoti,
Arogo paraṃ maraṇāti;
Ime chabbīsati suttā,
Dutiyavārena desitā.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: