SN 24.45 / SN iii 221

Navātasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

VAR: 3. Tatiyagamanavagga → tatiyapeyyālo (s1-3)

3. Tatiyagamanavagga

VAR: 45. Navātasutta → vātasuttaṃ (bj)

45. Navātasutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe ….

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati— na vātā vāyanti … pe … vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘na vātā vāyanti … pe … esikaṭṭhāyiṭṭhitā’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘na vātā vāyanti … pe … esikaṭṭhāyiṭṭhitā’”ti? “No hetaṃ, bhante”. “Iti kho, bhikkhave, yadaniccaṃ taṃ dukkhaṃ. Tasmiṃ sati, tadupādāya, evaṃ diṭṭhi uppajjati: ‘na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā’”ti. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘na vātā vāyanti … pe … esikaṭṭhāyiṭṭhitā’”ti? “No hetaṃ, bhante”. “Iti kho, bhikkhave, yadaniccaṃ taṃ dukkhaṃ. Tasmiṃ sati, tadupādāya evaṃ diṭṭhi uppajjati: ‘na vātā vāyanti … pe … esikaṭṭhāyiṭṭhitā’”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: