SN 24.5 / SN iii 206

Natthidinnasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

1. Sotāpattivagga

VAR: 5. Natthidinnasutta → natthi (pts1)

5. Natthidinnasutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati:

VAR: sukatadukkaṭānaṃ → sukkaṭadukkaṭānaṃ (bj, pts1)VAR: sammaggatā → samaggatā (mr)

‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko; natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā; natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti.

VAR: Cātumahābhūtiko ayaṃ → cātummahābhūtiko ayaṃ (bj, km) | cātummahābhūtikoyaṃ (s1-3) | catummahābhūtiko (pts1)

Cātumahābhūtiko ayaṃ puriso yadā kālaṃ karoti pathavī pathavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati. Ākāsaṃ indriyāni saṅkamanti. Āsandipañcamā purisā mataṃ ādāya gacchanti. Yāva āḷāhanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhassantā āhutiyo.

VAR: Dattupaññattaṃ yadidaṃ dānaṃ → dattupaññattamidaṃ dānaṃ nāma (sabbattha)

Dattupaññattaṃ yadidaṃ dānaṃ. Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe …

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’ti. Vedanāya sati … pe … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’”ti? “No hetaṃ, bhante”. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … ye keci atthikavādaṃ vadanti; bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’”ti? “No hetaṃ, bhante”.

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti … pe … dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti— ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: