SN 24.6 / SN iii 208

Karotosutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

1. Sotāpattivagga

VAR: 6. Karotosutta → karatosuttaṃ (bj)

6. Karotosutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati:

VAR: karoto → karato (bj, s1-3, pts1)

‘karoto kārayato chindato chedāpayato pacato pācāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya; hananto ghātento chindanto chedāpento pacanto pācento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya; dadanto dāpento yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo’”ti. “Bhagavaṃmūlakā no, bhante, dhammā … pe …

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘karoto kārayato … pe … natthi puññaṃ natthi puññassa āgamo’ti. Vedanāya sati … pe … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘karoto kārayato … pe … natthi puññaṃ natthi puññassa āgamo’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘karoto … pe … natthi puññaṃ natthi puññassa āgamo”ti? “No hetaṃ, bhante”. “Vedanā … saññā … saṅkhārā … viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘karoto kārayato … pe … natthi puññaṃ natthi puññassa āgamo’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘karoto kārayato … pe … natthi puññaṃ natthi puññassa āgamo’”ti? “No hetaṃ, bhante”.

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti … pe … dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti— ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: