SN 24.8 / SN iii 211

Mahādiṭṭhisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 24

1. Sotāpattivagga

8. Mahādiṭṭhisutta

Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘sattime kāyā akaṭā, akaṭavidhā, animmitā, animmātā, vañjhā, kūṭaṭṭhā, esikaṭṭhāyiṭṭhitā;

VAR: na vipariṇamanti → na viparinamanti (bj) | na vipariṇāmenti (pts1, mr)

te na iñjanti, na vipariṇamanti, na aññamaññaṃ byābādhenti; nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Pathavīkāyo, āpokāyo, tejokāyo, vāyokāyo, sukhe, dukkhe, jīve sattame.

VAR: satta → jīve. sattime (bahūsu)

Ime satta kāyā akaṭā, akaṭavidhā, animmitā, animmātā, vañjhā, kūṭaṭṭhā esikaṭṭhāyiṭṭhitā; te na iñjanti, na vipariṇamanti, na aññamaññaṃ byābādhenti; nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.

VAR: na sopi kañci → na koci kañci (bj, s1-3, km) | na koci taṃ (pts1, mr)

Yopi tiṇhena satthena sīsaṃ chindati, na sopi kañci jīvitā voropeti; sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

VAR: pavuṭā → pavudhā (bj, pts1) | pamuṭā (si) | sapuṭā (mr)VAR: mahākappino → mahākappuno (bj, pts1)

Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgavāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsarajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta ca papātasatāni, satta supinā, satta supinasatāni, cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi; paripakkaṃ vā kammaṃ phussa phussa byantīkarissāmīti hevaṃ natthi doṇamite sukhadukkhe pariyantakate saṃsāre, natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti; evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī’”ti? “Bhagavaṃmūlakā no, bhante, dhammā … pe …

“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘sattime kāyā akaṭā, akaṭavidhā … pe … sukhadukkhaṃ palentī’ti. Vedanāya sati … pe … saññāya sati … saṅkhāresu sati … viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: ‘sattime kāyā akaṭā, akaṭavidhā … pe … sukhadukkhaṃ palentī’ti.

Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante” … pe … “yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘sattime kāyā akaṭā akaṭavidhā … pe … sukhadukkhaṃ palentī’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante … pe … api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ‘sattime kāyā akaṭā akaṭavidhā … pe … nibbeṭhiyamānā sukhadukkhaṃ palentī’”ti? “No hetaṃ, bhante”.

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti … pe … dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti— ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: