SN 28.2 / SN iii 235

Avitakkasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 28

1. Sāriputtavagga

2. Avitakkasutta

Sāvatthinidānaṃ. Addasā kho āyasmā ānando … pe … āyasmantaṃ sāriputtaṃ etadavoca: “vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?

“Idhāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti: ‘ahaṃ dutiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ dutiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ dutiyā jhānā vuṭṭhito’ti vā”ti. Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: “‘ahaṃ dutiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ dutiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ dutiyā jhānā vuṭṭhito’ti vā”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: