SN 28.3 / SN iii 236

Pītisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 28

1. Sāriputtavagga

3. Pītisutta

Sāvatthinidānaṃ. Addasā kho āyasmā ānando … pe … “vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?

“Idhāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedemi; yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti: ‘ahaṃ tatiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ tatiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ tatiyā jhānā vuṭṭhito’ti vā”ti. Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: “‘ahaṃ tatiyaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ tatiyaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ tatiyā jhānā vuṭṭhito’ti vā”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: