SN 29.11-20

–​20. Aṇḍajadānūpakārasuttadasaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 29

1. Nāgavagga

VAR: 11–​20. Aṇḍajadānūpakārasuttadasaka → annadāyakaaṇḍajasuttaṃ (bj) | dānupakāra 1 (pts1)

11–​20. Aṇḍajadānūpakārasuttadasaka

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī”ti?

“Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti: ‘aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu … pe … upapajjatīti … pe … so pānaṃ deti … pe … vatthaṃ deti … pe … yānaṃ deti … pe … mālaṃ deti … pe … gandhaṃ deti … pe … vilepanaṃ deti … pe … seyyaṃ deti … pe … āvasathaṃ deti … pe … padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatī”ti.

Vīsatimaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: