SN 3.10 / SN i 76//SN i 174

Bandhanasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

1. Paṭhamavagga

10. Bandhanasutta

Tena kho pana samayena raññā pasenadinā kosalena mahājanakāyo bandhāpito hoti, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhi.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “idha, bhante, raññā pasenadinā kosalena mahājanakāyo bandhāpito, appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhī”ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

“Na taṃ daḷhaṃ bandhanamāhu dhīrā,
Yadāyasaṃ dārujaṃ pabbajañca;
Sārattarattā maṇikuṇḍalesu,
Puttesu dāresu ca yā apekkhā.

Etaṃ daḷhaṃ bandhanamāhu dhīrā,
Ohārinaṃ sithilaṃ duppamuñcaṃ;
Etampi chetvāna paribbajanti,
Anapekkhino kāmasukhaṃ pahāyā”ti.

Paṭhamo vaggo.

Daharo puriso jarā,
piyaṃ attānarakkhito;
Appakā aḍḍakaraṇaṃ,
mallikā yaññabandhananti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: