SN 3.13 / SN i 81//SN i 185

Doṇapākasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

2. Dutiyavagga

13. Doṇapākasutta

Sāvatthinidānaṃ.

VAR: doṇapākakuraṃ → doṇapākaṃ sudaṃ (bj, pts1-2) | doṇapākasudaṃ (si, s1) | doṇapākasudhaṃ (s2, s3)

Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

“Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;

VAR: Tanukassa → tanu tassa (bj, pts1-2)


Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālayan”ti.

Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi:

VAR: bhattābhihāre → idaṃ padaṃ bj, s1-3, km, pts1 potthakesu

“ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre bhattābhihāre bhāsa.

VAR: kahāpaṇasataṃ → idaṃ padaṃ bj, s1-3, km potthakesu

Ahañca te devasikaṃ kahāpaṇasataṃ kahāpaṇasataṃ niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ, devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati:

“Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālayan”ti.

VAR: nāḷikodanaparamatāya → nāḷikodanamattāya (mr)

Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: “ubhayena vata maṃ so bhagavā atthena anukampi— diṭṭhadhammikena ceva atthena samparāyikena cā”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: