SN 3.23 / SN i 98//SN i 218

Lokasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

3. Tatiyavagga

23. Lokasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: “kati nu kho, bhante, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti? “Tayo kho, mahārāja, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. Idamavoca … pe …

“Lobho doso ca moho ca,
purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā,
tacasāraṃva samphalan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: