SN 3.4 / SN i 71//SN i 164

Piyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

1. Paṭhamavagga

4. Piyasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘kesaṃ nu kho piyo attā, kesaṃ appiyo attā’ti? Tassa mayhaṃ, bhante, etadahosi: ‘ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ: “piyo no attā”ti, atha kho tesaṃ appiyo attā’. Taṃ kissa hetu? Yañhi appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ: ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. Taṃ kissa hetu? Yañhi piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti.

“Evametaṃ, mahārāja, evametaṃ, mahārāja. Ye hi keci, mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tasmā tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ: ‘piyo no attā’ti, atha kho tesaṃ appiyo attā. Taṃ kissa hetu? Yañhi, mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ appiyo attā. Ye ca kho keci, mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ piyo attā. Kiñcāpi te evaṃ vadeyyuṃ: ‘appiyo no attā’ti; atha kho tesaṃ piyo attā. Taṃ kissa hetu? Yañhi, mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti; tasmā tesaṃ piyo attā”ti. Idamavoca … pe …

“Attānañce piyaṃ jaññā,
na naṃ pāpena saṃyuje;
Na hi taṃ sulabhaṃ hoti,
sukhaṃ dukkaṭakārinā.

Antakenādhipannassa,
jahato mānusaṃ bhavaṃ;
Kiñhi tassa sakaṃ hoti,
kiñca ādāya gacchati;
Kiñcassa anugaṃ hoti,

VAR: anapāyinī → anupāyinī (s1-3, km, mr)


chāyāva anapāyinī.

Ubho puññañca pāpañca,
yaṃ macco kurute idha;
Tañhi tassa sakaṃ hoti,

VAR: taṃva → tañca (sabbattha)


taṃva ādāya gacchati;

VAR: Taṃvassa → tañcassa (bj, s1-3, km, pts2) | taṃ cassa (pts1)


Taṃvassa anugaṃ hoti,
chāyāva anapāyinī.

Tasmā kareyya kalyāṇaṃ,
nicayaṃ samparāyikaṃ;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: