SN 3.5 / SN i 72//SN i 166

Attarakkhitasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

1. Paṭhamavagga

5. Attarakkhitasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘kesaṃ nu kho rakkhito attā, kesaṃ arakkhito attā’ti? Tassa mayhaṃ, bhante, etadahosi: ‘ye kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti; tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo vā rakkheyya; atha kho tesaṃ arakkhito attā. Taṃ kissa hetu? Bāhirā hesā rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. Kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. Taṃ kissa hetu? Ajjhattikā hesā rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā’”ti.

“Evametaṃ, mahārāja, evametaṃ, mahārāja. Ye hi keci, mahārāja, kāyena duccaritaṃ caranti … pe … tesaṃ arakkhito attā. Taṃ kissa hetu? Bāhirā hesā, mahārāja, rakkhā, nesā rakkhā ajjhattikā; tasmā tesaṃ arakkhito attā. Ye hi keci, mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti; tesaṃ rakkhito attā. Kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya; atha kho tesaṃ rakkhito attā. Taṃ kissa hetu? Ajjhattikā hesā, mahārāja, rakkhā, nesā rakkhā bāhirā; tasmā tesaṃ rakkhito attā”ti. Idamavoca … pe …

“Kāyena saṃvaro sādhu,
sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu,
sādhu sabbattha saṃvaro;
Sabbattha saṃvuto lajjī,
rakkhitoti pavuccatī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: