SN 3.7 / SN i 74//SN i 170

Aḍḍakaraṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 3

1. Paṭhamavagga

VAR: 7. Aḍḍakaraṇasutta → atthakaraṇasuttaṃ (bj, s1-3) | atthakaraṇa (pts1) | aṭṭhakaraṇasuttaṃ (pts2)

7. Aḍḍakaraṇasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca:

VAR: aḍḍakaraṇe → atthakaraṇe (bj, s1-3, km, pts1) | aṭṭakaraṇe (pts2)

“idhāhaṃ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante. Tassa mayhaṃ, bhante, etadahosi: ‘alaṃ dāni me aḍḍakaraṇena, bhadramukho dāni aḍḍakaraṇena paññāyissatī’”ti.

VAR: “Evametaṃ, mahārāja, evametaṃ, mahārāja → etthantare pāṭho sī, pā1-2 potthakesu

“Evametaṃ, mahārāja, evametaṃ, mahārāja. Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti; tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyā”ti. Idamavoca … pe …

“Sārattā kāmabhogesu,
giddhā kāmesu mucchitā;
Atisāraṃ na bujjhanti,
macchā khippaṃva oḍḍitaṃ;
Pacchāsaṃ kaṭukaṃ hoti,
vipāko hissa pāpako”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: