SN 30.17-46

–​46. Jalābujadānūpakārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 30

1. Supaṇṇavagga

17–​46. Jalābujadānūpakārasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ … pe … saṃsedajānaṃ supaṇṇānaṃ … pe … opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti: ‘opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti … pe … pānaṃ deti … pe … padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti. Chacattālīsamaṃ.

(Evaṃ piṇḍakena chacattālīsaṃ suttantā honti.)
Supaṇṇavaggo paṭhamo.

Suddhikaṃ haranti ceva,
dvayakārī ca caturo;
Dānūpakārā tālīsaṃ,
supaṇṇe suppakāsitāti.

Supaṇṇasaṃyuttaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: