SN 31.13-22

–​22. Mūlagandhadānūpakārasuttadasaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 31

1. Gandhabbavagga

VAR: 13–​22. Mūlagandhadānūpakārasuttadasaka → dānupakārā 1 (pts1)

13–​22. Mūlagandhadānūpakārasuttadasaka

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti: ‘mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti … pe … pānaṃ deti … vatthaṃ deti … yānaṃ deti … mālaṃ deti … gandhaṃ deti … vilepanaṃ deti … seyyaṃ deti … āvasathaṃ deti … padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī”ti.

Bāvīsatimaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: