SN 31.3 / SN iii 250

Mūlagandhadātāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 31

1. Gandhabbavagga

VAR: 3. Mūlagandhadātāsutta → mūlagandhasuttaṃ (bj) | dātā 1 (pts1)

3. Mūlagandhadātāsutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti: ‘mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So dātā hoti mūlagandhānaṃ. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu … pe … yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: