SN 32.13-52

–​52. Uṇhavalāhakadānūpakārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 32

1. Valāhakavagga

VAR: 13–​52. Uṇhavalāhakadānūpakārasutta → dānupakārā (pts1)

13–​52. Uṇhavalāhakadānūpakārasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā uṇhavalāhakānaṃ devānaṃ … pe … abbhavalāhakānaṃ devānaṃ … pe … vātavalāhakānaṃ devānaṃ … pe … vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti: ‘vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti … pe … padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī”ti.

Dvepaññāsamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: