SN 32.3-12

–​12. Sītavalāhakadānūpakārasuttadasaka

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 32

1. Valāhakavagga

VAR: 3–​12. Sītavalāhakadānūpakārasuttadasaka → dānupakārā (pts1)

3–​12. Sītavalāhakadānūpakārasuttadasaka

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī”ti? “Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti: ‘sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti: ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti … pe … padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sītavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī”ti.

Dvādasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: