SN 33.3 / SN iii 258

Saññāaññāṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 33

1. Vacchagottavagga

VAR: 3. Saññāaññāṇasutta → aññāṇā 3 (pts1)

3. Saññāaññāṇasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “Saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: