SN 33.4 / SN iii 259

Saṅkhāraaññāṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 33

1. Vacchagottavagga

VAR: 4. Saṅkhāraaññāṇasutta → aññāṇā 4 (pts1)

4. Saṅkhāraaññāṇasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: