SN 33.5 / SN iii 259

Viññāṇaaññāṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 33

1. Vacchagottavagga

VAR: 5. Viññāṇaaññāṇasutta → aññāṇā 5 (pts1)

5. Viññāṇaaññāṇasutta

Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: “ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti? “Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti— sassato lokoti vā, asassato lokoti vā … pe … neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: