SN 34.10 / SN iii 268

Samādhimūlakasappāyakārīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 34

1. Jhānavagga

VAR: 10. Samādhimūlakasappāyakārīsutta → sappāyakārīsuttaṃ (bj) | sappāyam (pts1)

10. Samādhimūlakasappāyakārīsutta

Sāvatthinidānaṃ. “Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ … pe … pavaro cā”ti.

Dasamaṃ.

(Samādhimūlakaṃ.)

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: