SN 34.3 / SN iii 265

Samādhimūlakavuṭṭhānasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 34

1. Jhānavagga

VAR: 3. Samādhimūlakavuṭṭhānasutta → vuṭṭhānakusalasuttaṃ (bj) | vuṭṭhāna (pts1)

3. Samādhimūlakavuṭṭhānasutta

Sāvatthinidānaṃ. “Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ … pe … pavaro cā”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: