SN 34.8 / SN iii 267

Samādhimūlakasakkaccakārīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 34

1. Jhānavagga

VAR: 8. Samādhimūlakasakkaccakārīsutta → sakkaccakārīsuttaṃ (bj) | sakkacca (pts1)

8. Samādhimūlakasakkaccakārīsutta

Sāvatthinidānaṃ. “Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sakkaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ … pe … pavaro cā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: