SN 35.12 / SN iv 6

Bāhirānattātītānāgatasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

1. Aniccavagga

VAR: 12. Bāhirānattātītānāgatasutta → dutiyabāhirānattasuttaṃ (bj) | anattā 4; bāhiraṃ (pts1)

12. Bāhirānattātītānāgatasutta

“Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Dvādasamaṃ.

Aniccavaggo paṭhamo.

Aniccaṃ dukkhaṃ anattā ca,
tayo ajjhattabāhirā;
Yadaniccena tayo vuttā,
te te ajjhattabāhirāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: