SN 35.122 / SN iv 107

Saṃyojaniyadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

12. Lokakāmaguṇavagga

VAR: 122. Saṃyojaniyadhammasutta → saññojanasuttaṃ (bj) | saṃyojanaṃ (pts1)

122. Saṃyojaniyadhammasutta

“Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamañca saṃyojanaṃ? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ … pe … santi, bhikkhave, jivhāviññeyyā rasā … pe … santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saṃyojanan”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: