SN 35.136 / SN iv 126

Paṭhamarūpārāmasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

14. Devadahavagga

VAR: 136. Paṭhamarūpārāmasutta → sagayhasuttaṃ (bj) | agayha (pts1)

136. Paṭhamarūpārāmasutta

“Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā. Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Saddārāmā, bhikkhave, devamanussā saddaratā saddasammuditā. Saddavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Gandhārāmā … rasārāmā … phoṭṭhabbārāmā … dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā. Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito. Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati. Saddānaṃ … gandhānaṃ … rasānaṃ … phoṭṭhabbānaṃ … dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo, na dhammarato, na dhammasammudito. Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati”. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Rūpā saddā rasā gandhā,
phassā dhammā ca kevalā;
Iṭṭhā kantā manāpā ca,
yāvatatthīti vuccati.

Sadevakassa lokassa,
ete vo sukhasammatā;
Yattha cete nirujjhanti,
taṃ tesaṃ dukkhasammataṃ.

VAR: Sukhaṃ → sukhanti (bj) | sukhaṃ ca (s1-3)

Sukhaṃ diṭṭhamariyebhi,
sakkāyassa nirodhanaṃ;
Paccanīkamidaṃ hoti,
sabbalokena passataṃ.

Yaṃ pare sukhato āhu,
tadariyā āhu dukkhato;
Yaṃ pare dukkhato āhu,
tadariyā sukhato vidū.

Passa dhammaṃ durājānaṃ,
sammūḷhettha aviddasu;
Nivutānaṃ tamo hoti,
andhakāro apassataṃ.

Satañca vivaṭaṃ hoti,
āloko passatāmiva;
Santike na vijānanti,

VAR: maggā → magā (bj) | mahā (pts1)


maggā dhammassa akovidā.

Bhavarāgaparetebhi,

VAR: bhavarāgānusārībhi → bhavasotānusāribhi (bj, s1-3, km, pts1)


bhavarāgānusārībhi;
Māradheyyānupannehi,
nāyaṃ dhammo susambudho.

Ko nu aññatra mariyebhi,
Padaṃ sambuddhumarahati;
Yaṃ padaṃ sammadaññāya,
Parinibbanti anāsavā”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: