SN 35.138 / SN iv 128

Paṭhamanatumhākasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

14. Devadahavagga

VAR: 138. Paṭhamanatumhākasutta → palāsasuttaṃ (bj) | palāsinā 1 (pts1)

138. Paṭhamanatumhākasutta

“Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati … pe … jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati … pe … mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti. “Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati … pe … jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati … pe … mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissatī”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: