SN 35.152 / SN iv 138

Kimatthiyabrahmacariyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

15. Navapurāṇavagga

VAR: 152. Kimatthiyabrahmacariyasutta → kimatthiyasuttaṃ (bj) | kimatthiya (pts1)

152. Kimatthiyabrahmacariyasutta

“Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ‘dukkhassa kho, āvuso, pariññāya bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘katamaṃ panāvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:

‘Cakkhu kho, āvuso, dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā dukkhā; tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Cakkhuviññāṇaṃ dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Cakkhusamphasso dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati … pe … jivhā dukkhā … mano dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati … yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho, āvuso, dukkhaṃ; yassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: