SN 35.164 / SN iv 146

Koṭṭhikaanattasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

16. Nandikkhayavagga

VAR: 164. Koṭṭhikaanattasutta → koṭṭhitaanattasuttaṃ (bj) | koṭṭhiko 3 (pts1)

164. Koṭṭhikaanattasutta

Ekamantaṃ … pe … vihareyyanti. “Yo kho, koṭṭhika, anattā tatra te chando pahātabbo. Ko ca, koṭṭhika, anattā? Cakkhu kho, koṭṭhika, anattā; tatra te chando pahātabbo. Rūpā anattā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ anattā; tatra te chando pahātabbo. Cakkhusamphasso anattā; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo … pe … jivhā anattā; tatra te chando pahātabbo … pe … mano anattā; tatra te chando pahātabbo. Dhammā anattā; tatra te chando pahātabbo. Manoviññāṇaṃ … manosamphasso … yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo. Yo kho, koṭṭhika, anattā, tatra te chando pahātabbo”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: