SN 35.228 / SN iv 157

Paṭhamasamuddasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

18. Samuddavagga

228. Paṭhamasamuddasutta

“‘Samuddo, samuddo’ti, bhikkhave, assutavā puthujjano bhāsati. Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Cakkhu, bhikkhave, purisassa samuddo; tassa rūpamayo vego.

Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari cakkhusamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo … pe … jivhā, bhikkhave, purisassa samuddo; tassa rasamayo vego. Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari jivhāsamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo … pe … mano, bhikkhave, purisassa samuddo; tassa dhammamayo vego. Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari manosamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo”ti. Idamavoca … pe … satthā:

“Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ,
Saūmiṃ sāvaṭṭaṃ sabhayaṃ duttaraṃ accatari;
Sa vedagū vusitabrahmacariyo,
Lokantagū pāragatoti vuccatī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: