SN 35.230 / SN iv 158

Bāḷisikopamasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

18. Samuddavagga

VAR: 230. Bāḷisikopamasutta → bāḷisiko (pts1)

230. Bāḷisikopamasutta

“Seyyathāpi, bhikkhave, bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya. Evañhi so, bhikkhave, maccho gilitabaḷiso bāḷisikassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa.

VAR: vadhāya → vyābādhāya (bj, pts1)

Evameva kho, bhikkhave, chayime baḷisā lokasmiṃ anayāya sattānaṃ vadhāya pāṇinaṃ. Katame cha? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso, mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato … pe … santi, bhikkhave, jivhāviññeyyā rasā … pe ….

Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato.

Santi ca, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato … pe ….

Santi, bhikkhave, jivhāviññeyyā rasā … pe …. Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: