SN 35.25 / SN iv 16

Abhiññāpariññāpahānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

3. Sabbavagga

VAR: 25. Abhiññāpariññāpahānasutta → dutiyapahānasuttaṃ (bj) | pahāna 2 (pts1)

25. Abhiññāpariññāpahānasutta

“Sabbaṃ abhiññā pariññā pahānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo? Cakkhuṃ, bhikkhave, abhiññā pariññā pahātabbaṃ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaṃ abhiññā pariññā pahātabbaṃ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ … pe … jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṃ abhiññā pariññā pahātabbaṃ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Kāyo abhiññā pariññā pahātabbo … mano abhiññā pariññā pahātabbo, dhammā abhiññā pariññā pahātabbā, manoviññāṇaṃ abhiññā pariññā pahātabbaṃ, manosamphasso abhiññā pariññā pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: