SN 35.31 / SN iv 23

Paṭhamasamugghātasappāyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

3. Sabbavagga

VAR: 31. Paṭhamasamugghātasappāyasutta → sappāyapaṭipadāsuttaṃ (bj) | sappāya 1 (pts1)

31. Paṭhamasamugghātasappāyasutta

“Sabbamaññitasamugghātasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha. Katamā ca sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ na maññati, cakkhusmiṃ na maññati, cakkhuto na maññati, cakkhuṃ meti na maññati. Rūpe na maññati … pe … cakkhuviññāṇaṃ na maññati, cakkhusamphassaṃ na maññati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati … pe … jivhaṃ na maññati, jivhāya na maññati, jivhāto na maññati, jivhā meti na maññati. Rase na maññati … pe … jivhāviññāṇaṃ na maññati, jivhāsamphassaṃ na maññati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati … pe … manaṃ na maññati, manasmiṃ na maññati, manato na maññati, mano meti na maññati. Dhamme na maññati … pe … manoviññāṇaṃ na maññati, manosamphassaṃ na maññati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati. Yāvatā, bhikkhave, khandhadhātuāyatanaṃ tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. So evaṃ amaññamāno na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: