SN 35.33-42

–​42. Jātidhammādisuttadasaka

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

4. Jātidhammavagga

33–​42. Jātidhammādisuttadasaka

Sāvatthinidānaṃ. Tatra kho … pe … “sabbaṃ, bhikkhave, jātidhammaṃ. Kiñca, bhikkhave, sabbaṃ jātidhammaṃ? Cakkhu, bhikkhave, jātidhammaṃ. Rūpā … cakkhuviññāṇaṃ … cakkhusamphasso jātidhammo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ … pe … jivhā … rasā … jivhāviññāṇaṃ … jivhāsamphasso … yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Kāyo … pe … mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi … cakkhuviññāṇepi … cakkhusamphassepi … pe … nāparaṃ itthattāyāti pajānātī”ti.

Paṭhamaṃ.

“Sabbaṃ, bhikkhave, jarādhammaṃ … saṅkhittaṃ.

Dutiyaṃ.

“Sabbaṃ, bhikkhave, byādhidhammaṃ … saṅkhittaṃ.

Tatiyaṃ.

“Sabbaṃ, bhikkhave, maraṇadhammaṃ … saṅkhittaṃ.

Catutthaṃ.

“Sabbaṃ, bhikkhave, sokadhammaṃ … saṅkhittaṃ.

Pañcamaṃ.

“Sabbaṃ, bhikkhave, saṅkilesikadhammaṃ … saṅkhittaṃ.

Chaṭṭhaṃ.

“Sabbaṃ, bhikkhave, khayadhammaṃ … saṅkhittaṃ.

Sattamaṃ.

“Sabbaṃ, bhikkhave, vayadhammaṃ … saṅkhittaṃ.

Aṭṭhamaṃ.

“Sabbaṃ, bhikkhave, samudayadhammaṃ … saṅkhittaṃ.

Navamaṃ.

“Sabbaṃ, bhikkhave, nirodhadhammaṃ … saṅkhittaṃ.

Dasamaṃ.

Jātidhammavaggo catuttho.

Jātijarābyādhimaraṇaṃ,
Soko ca saṅkilesikaṃ;
Khayavayasamudayaṃ,
Nirodhadhammena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: