SN 35.61 / SN iv 33

Paṭhamasabbupādānapariyādānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

6. Avijjāvagga

VAR: 61. Paṭhamasabbupādānapariyādānasutta → pariyādinnaṃ 1 (pts1)

61. Paṭhamasabbupādānapariyādānasutta

“Sabbupādānapariyādānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbupādānapariyādānāya dhammo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati.

VAR: pariyādinnaṃ → sabbatthapi evameva dissati

Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā ‘pariyādinnaṃ me upādānan’ti pajānāti … pe … jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ … pe … manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati manosamphassepi nibbindati, vedanāyapi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā ‘pariyādinnaṃ me upādānan’ti pajānāti. Ayaṃ kho, bhikkhave, sabbupādānapariyādānāya dhammo”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: