SN 35.71 / SN iv 43

Paṭhamachaphassāyatanasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

7. Migajālavagga

VAR: 71. Paṭhamachaphassāyatanasutta → chaphassāyatanikā 1 (pts1)

71. Paṭhamachaphassāyatanasutta

“Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā”ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca:

VAR: anassasaṃ → anassāsiṃ (bj, pts1) | anassāsaṃ (s1-3, km)

“etthāhaṃ, bhante, anassasaṃ. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī”ti.

“Taṃ kiṃ maññasi, bhikkhu, cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī”ti?

“No hetaṃ, bhante”.

“Sādhu, bhikkhu, ettha ca te, bhikkhu, cakkhu ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa … pe … jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī”ti?

“No hetaṃ, bhante”.

“Sādhu, bhikkhu, ettha ca te, bhikkhu, jivhā ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa … pe … manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī”ti?

“No hetaṃ, bhante”.

“Sādhu, bhikkhu, ettha ca te, bhikkhu, mano ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassā”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: