SN 35.8 / SN iv 4

Ajjhattadukkhātītānāgatasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

1. Aniccavagga

VAR: 8. Ajjhattadukkhātītānāgatasutta → dutiyaajjhattadukkhasuttaṃ (bj) | dukkhaṃ 3; ajjhattaṃ (pts1)

8. Ajjhattadukkhātītānāgatasutta

“Cakkhuṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ dukkhaṃ … pe … ghānaṃ dukkhaṃ … pe … jivhā dukkhā atītānāgatā; ko pana vādo paccuppannāya. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo dukkho … pe … mano dukkho atītānāgato; ko pana vādo paccuppannassa. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: