SN 36.23 / SN iv 232

Aññatarabhikkhusutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 36

3. Aṭṭhasatapariyāyavagga

VAR: 23. Aññatarabhikkhusutta → bhikkhusuttaṃ (bj) | bhikkhu (pts1)

23. Aññatarabhikkhusutta

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti?

“Tisso imā, bhikkhu, vedanā— sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhu, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ— sammādiṭṭhi … pe … sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo; yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇan”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: