SN 36.26 / SN iv 234

Sambahulabhikkhusutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 36

3. Aṭṭhasatapariyāyavagga

VAR: 26. Sambahulabhikkhusutta → bhikkhunā (pts1)

26. Sambahulabhikkhusutta

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā … pe … ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Tisso imā, bhikkhave, vedanā— sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā … pe … yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇan”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: