SN 37.3 / SN iv 239

Āveṇikadukkhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 37

1. Paṭhamapeyyālavagga

VAR: 3. Āveṇikadukkhasutta → āveṇikā (pts1)

3. Āveṇikadukkhasutta

“Pañcimāni, bhikkhave, mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehi. Katamāni pañca? Idha, bhikkhave, mātugāmo daharova samāno patikulaṃ gacchati, ñātakehi vinā hoti. Idaṃ, bhikkhave, mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo utunī hoti. Idaṃ, bhikkhave, mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo gabbhinī hoti. Idaṃ, bhikkhave, mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo vijāyati. Idaṃ, bhikkhave, mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho, bhikkhave, mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Imāni kho, bhikkhave, pañca mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehī”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: