SN 39.1-15

Sāmaṇḍakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 39

VAR: 1. Sāmaṇḍakavagga → sāmaṇḍakānisaṃyuttaṃ (bj)

1. Sāmaṇḍakavagga

VAR: 1. Sāmaṇḍakasutta → nibbānasuttaṃ (bj) | nibbānam (pts1)

1. Sāmaṇḍakasutta

VAR: ukkacelāyaṃ → ukkavelāyaṃ (bj, pts1)

Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre.

VAR: sāmaṇḍako → sāmaṇḍakāni (bj)

Atha kho sāmaṇḍako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍako paribbājako āyasmantaṃ sāriputtaṃ etadavoca:

“‘Nibbānaṃ, nibbānan’ti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbānan”ti? “Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo— idaṃ vuccati nibbānan”ti. “Atthi panāvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā”ti? “Atthi kho, āvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā”ti.

“Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā”ti? “Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa nibbānassa sacchikiriyāya, seyyathidaṃ— sammādiṭṭhi … pe … sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa nibbānassa sacchikiriyāyā”ti. “Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā”ti.

Paṭhamaṃ.

(Yathā jambukhādakasaṃyuttaṃ, tathā vitthāretabbaṃ.)

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: