SN 4.1 / SN i 103//SN i 231

Tapokammasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

VAR: 1. Paṭhamavagga → āyuvaggo (bj) | āyuvaggo paṭhamo (pts2)

1. Paṭhamavagga

1. Tapokammasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “mutto vatamhi tāya dukkarakārikāya. Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya.

VAR: Sādhu vatamhi mutto bodhiṃ samajjhagan”ti → sādhu ṭhito sato bodhiṃ samajjhaganti (bj, pts1-2) | sādhu vatamhi satto bodhisamajjhagūti (s1-3, km)

Sādhu vatamhi mutto bodhiṃ samajjhagan”ti.

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Tapokammā apakkamma,
ye na sujjhanti māṇavā;
Asuddho maññasi suddho,

VAR: suddhimaggā aparaddho → suddhimaggamaparaddho (bj, pts1-2) | suddhimaggaṃ aparaddho (s1-3, km)


suddhimaggā aparaddho”ti.

Atha kho bhagavā “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:

“Anatthasaṃhitaṃ ñatvā,

VAR: amaraṃ tapaṃ → aparaṃ tapaṃ (s1-3, pts1-2, mr)


yaṃ kiñci amaraṃ tapaṃ;
Sabbaṃ natthāvahaṃ hoti,

VAR: dhammani → dhammaniṃ (pts1) | phiyārittaṃ vajahmani (pts2) | jammaniṃ (mr)


phiyārittaṃva dhammani.

Sīlaṃ samādhi paññañca,
Maggaṃ bodhāya bhāvayaṃ;
Pattosmi paramaṃ suddhiṃ,
Nihato tvamasi antakā”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti, dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: